Declension table of ?svapnamāṇavakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapnamāṇavakaḥ | svapnamāṇavakau | svapnamāṇavakāḥ |
Vocative | svapnamāṇavaka | svapnamāṇavakau | svapnamāṇavakāḥ |
Accusative | svapnamāṇavakam | svapnamāṇavakau | svapnamāṇavakān |
Instrumental | svapnamāṇavakena | svapnamāṇavakābhyām | svapnamāṇavakaiḥ svapnamāṇavakebhiḥ |
Dative | svapnamāṇavakāya | svapnamāṇavakābhyām | svapnamāṇavakebhyaḥ |
Ablative | svapnamāṇavakāt | svapnamāṇavakābhyām | svapnamāṇavakebhyaḥ |
Genitive | svapnamāṇavakasya | svapnamāṇavakayoḥ | svapnamāṇavakānām |
Locative | svapnamāṇavake | svapnamāṇavakayoḥ | svapnamāṇavakeṣu |