Declension table of ?svapnakāma

Deva

MasculineSingularDualPlural
Nominativesvapnakāmaḥ svapnakāmau svapnakāmāḥ
Vocativesvapnakāma svapnakāmau svapnakāmāḥ
Accusativesvapnakāmam svapnakāmau svapnakāmān
Instrumentalsvapnakāmena svapnakāmābhyām svapnakāmaiḥ svapnakāmebhiḥ
Dativesvapnakāmāya svapnakāmābhyām svapnakāmebhyaḥ
Ablativesvapnakāmāt svapnakāmābhyām svapnakāmebhyaḥ
Genitivesvapnakāmasya svapnakāmayoḥ svapnakāmānām
Locativesvapnakāme svapnakāmayoḥ svapnakāmeṣu

Compound svapnakāma -

Adverb -svapnakāmam -svapnakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria