Declension table of ?svapnāntaragataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapnāntaragataḥ | svapnāntaragatau | svapnāntaragatāḥ |
Vocative | svapnāntaragata | svapnāntaragatau | svapnāntaragatāḥ |
Accusative | svapnāntaragatam | svapnāntaragatau | svapnāntaragatān |
Instrumental | svapnāntaragatena | svapnāntaragatābhyām | svapnāntaragataiḥ svapnāntaragatebhiḥ |
Dative | svapnāntaragatāya | svapnāntaragatābhyām | svapnāntaragatebhyaḥ |
Ablative | svapnāntaragatāt | svapnāntaragatābhyām | svapnāntaragatebhyaḥ |
Genitive | svapnāntaragatasya | svapnāntaragatayoḥ | svapnāntaragatānām |
Locative | svapnāntaragate | svapnāntaragatayoḥ | svapnāntaragateṣu |