Declension table of ?svapnāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapnāntaḥ | svapnāntau | svapnāntāḥ |
Vocative | svapnānta | svapnāntau | svapnāntāḥ |
Accusative | svapnāntam | svapnāntau | svapnāntān |
Instrumental | svapnāntena | svapnāntābhyām | svapnāntaiḥ svapnāntebhiḥ |
Dative | svapnāntāya | svapnāntābhyām | svapnāntebhyaḥ |
Ablative | svapnāntāt | svapnāntābhyām | svapnāntebhyaḥ |
Genitive | svapnāntasya | svapnāntayoḥ | svapnāntānām |
Locative | svapnānte | svapnāntayoḥ | svapnānteṣu |