Declension table of ?svapatya

Deva

MasculineSingularDualPlural
Nominativesvapatyaḥ svapatyau svapatyāḥ
Vocativesvapatya svapatyau svapatyāḥ
Accusativesvapatyam svapatyau svapatyān
Instrumentalsvapatyena svapatyābhyām svapatyaiḥ svapatyebhiḥ
Dativesvapatyāya svapatyābhyām svapatyebhyaḥ
Ablativesvapatyāt svapatyābhyām svapatyebhyaḥ
Genitivesvapatyasya svapatyayoḥ svapatyānām
Locativesvapatye svapatyayoḥ svapatyeṣu

Compound svapatya -

Adverb -svapatyam -svapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria