Declension table of ?svairavṛttiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svairavṛttiḥ | svairavṛttī | svairavṛttayaḥ |
Vocative | svairavṛtte | svairavṛttī | svairavṛttayaḥ |
Accusative | svairavṛttim | svairavṛttī | svairavṛttīn |
Instrumental | svairavṛttinā | svairavṛttibhyām | svairavṛttibhiḥ |
Dative | svairavṛttaye | svairavṛttibhyām | svairavṛttibhyaḥ |
Ablative | svairavṛtteḥ | svairavṛttibhyām | svairavṛttibhyaḥ |
Genitive | svairavṛtteḥ | svairavṛttyoḥ | svairavṛttīnām |
Locative | svairavṛttau | svairavṛttyoḥ | svairavṛttiṣu |