Declension table of ?svabhigūrtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhigūrtaḥ | svabhigūrtau | svabhigūrtāḥ |
Vocative | svabhigūrta | svabhigūrtau | svabhigūrtāḥ |
Accusative | svabhigūrtam | svabhigūrtau | svabhigūrtān |
Instrumental | svabhigūrtena | svabhigūrtābhyām | svabhigūrtaiḥ svabhigūrtebhiḥ |
Dative | svabhigūrtāya | svabhigūrtābhyām | svabhigūrtebhyaḥ |
Ablative | svabhigūrtāt | svabhigūrtābhyām | svabhigūrtebhyaḥ |
Genitive | svabhigūrtasya | svabhigūrtayoḥ | svabhigūrtānām |
Locative | svabhigūrte | svabhigūrtayoḥ | svabhigūrteṣu |