Declension table of ?svabdin

Deva

MasculineSingularDualPlural
Nominativesvabdī svabdinau svabdinaḥ
Vocativesvabdin svabdinau svabdinaḥ
Accusativesvabdinam svabdinau svabdinaḥ
Instrumentalsvabdinā svabdibhyām svabdibhiḥ
Dativesvabdine svabdibhyām svabdibhyaḥ
Ablativesvabdinaḥ svabdibhyām svabdibhyaḥ
Genitivesvabdinaḥ svabdinoḥ svabdinām
Locativesvabdini svabdinoḥ svabdiṣu

Compound svabdi -

Adverb -svabdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria