Declension table of ?svārājya

Deva

MasculineSingularDualPlural
Nominativesvārājyaḥ svārājyau svārājyāḥ
Vocativesvārājya svārājyau svārājyāḥ
Accusativesvārājyam svārājyau svārājyān
Instrumentalsvārājyena svārājyābhyām svārājyaiḥ svārājyebhiḥ
Dativesvārājyāya svārājyābhyām svārājyebhyaḥ
Ablativesvārājyāt svārājyābhyām svārājyebhyaḥ
Genitivesvārājyasya svārājyayoḥ svārājyānām
Locativesvārājye svārājyayoḥ svārājyeṣu

Compound svārājya -

Adverb -svārājyam -svārājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria