Declension table of ?svāmisadbhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāmisadbhāvaḥ | svāmisadbhāvau | svāmisadbhāvāḥ |
Vocative | svāmisadbhāva | svāmisadbhāvau | svāmisadbhāvāḥ |
Accusative | svāmisadbhāvam | svāmisadbhāvau | svāmisadbhāvān |
Instrumental | svāmisadbhāvena | svāmisadbhāvābhyām | svāmisadbhāvaiḥ svāmisadbhāvebhiḥ |
Dative | svāmisadbhāvāya | svāmisadbhāvābhyām | svāmisadbhāvebhyaḥ |
Ablative | svāmisadbhāvāt | svāmisadbhāvābhyām | svāmisadbhāvebhyaḥ |
Genitive | svāmisadbhāvasya | svāmisadbhāvayoḥ | svāmisadbhāvānām |
Locative | svāmisadbhāve | svāmisadbhāvayoḥ | svāmisadbhāveṣu |