Declension table of ?suśrutasāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suśrutasāraḥ | suśrutasārau | suśrutasārāḥ |
Vocative | suśrutasāra | suśrutasārau | suśrutasārāḥ |
Accusative | suśrutasāram | suśrutasārau | suśrutasārān |
Instrumental | suśrutasāreṇa | suśrutasārābhyām | suśrutasāraiḥ suśrutasārebhiḥ |
Dative | suśrutasārāya | suśrutasārābhyām | suśrutasārebhyaḥ |
Ablative | suśrutasārāt | suśrutasārābhyām | suśrutasārebhyaḥ |
Genitive | suśrutasārasya | suśrutasārayoḥ | suśrutasārāṇām |
Locative | suśrutasāre | suśrutasārayoḥ | suśrutasāreṣu |