Declension table of ?suvāsana

Deva

MasculineSingularDualPlural
Nominativesuvāsanaḥ suvāsanau suvāsanāḥ
Vocativesuvāsana suvāsanau suvāsanāḥ
Accusativesuvāsanam suvāsanau suvāsanān
Instrumentalsuvāsanena suvāsanābhyām suvāsanaiḥ suvāsanebhiḥ
Dativesuvāsanāya suvāsanābhyām suvāsanebhyaḥ
Ablativesuvāsanāt suvāsanābhyām suvāsanebhyaḥ
Genitivesuvāsanasya suvāsanayoḥ suvāsanānām
Locativesuvāsane suvāsanayoḥ suvāsaneṣu

Compound suvāsana -

Adverb -suvāsanam -suvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria