Declension table of ?sūryaśiṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryaśiṣyaḥ | sūryaśiṣyau | sūryaśiṣyāḥ |
Vocative | sūryaśiṣya | sūryaśiṣyau | sūryaśiṣyāḥ |
Accusative | sūryaśiṣyam | sūryaśiṣyau | sūryaśiṣyān |
Instrumental | sūryaśiṣyeṇa | sūryaśiṣyābhyām | sūryaśiṣyaiḥ sūryaśiṣyebhiḥ |
Dative | sūryaśiṣyāya | sūryaśiṣyābhyām | sūryaśiṣyebhyaḥ |
Ablative | sūryaśiṣyāt | sūryaśiṣyābhyām | sūryaśiṣyebhyaḥ |
Genitive | sūryaśiṣyasya | sūryaśiṣyayoḥ | sūryaśiṣyāṇām |
Locative | sūryaśiṣye | sūryaśiṣyayoḥ | sūryaśiṣyeṣu |