Declension table of ?sūryakṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryakṣayaḥ | sūryakṣayau | sūryakṣayāḥ |
Vocative | sūryakṣaya | sūryakṣayau | sūryakṣayāḥ |
Accusative | sūryakṣayam | sūryakṣayau | sūryakṣayān |
Instrumental | sūryakṣayeṇa | sūryakṣayābhyām | sūryakṣayaiḥ sūryakṣayebhiḥ |
Dative | sūryakṣayāya | sūryakṣayābhyām | sūryakṣayebhyaḥ |
Ablative | sūryakṣayāt | sūryakṣayābhyām | sūryakṣayebhyaḥ |
Genitive | sūryakṣayasya | sūryakṣayayoḥ | sūryakṣayāṇām |
Locative | sūryakṣaye | sūryakṣayayoḥ | sūryakṣayeṣu |