Declension table of ?sūpasaṃsṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūpasaṃsṛṣṭaḥ | sūpasaṃsṛṣṭau | sūpasaṃsṛṣṭāḥ |
Vocative | sūpasaṃsṛṣṭa | sūpasaṃsṛṣṭau | sūpasaṃsṛṣṭāḥ |
Accusative | sūpasaṃsṛṣṭam | sūpasaṃsṛṣṭau | sūpasaṃsṛṣṭān |
Instrumental | sūpasaṃsṛṣṭena | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭaiḥ sūpasaṃsṛṣṭebhiḥ |
Dative | sūpasaṃsṛṣṭāya | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭebhyaḥ |
Ablative | sūpasaṃsṛṣṭāt | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭebhyaḥ |
Genitive | sūpasaṃsṛṣṭasya | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭānām |
Locative | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭeṣu |