Declension table of ?sūnṛtavācDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūnṛtavāk | sūnṛtavācau | sūnṛtavācaḥ |
Vocative | sūnṛtavāk | sūnṛtavācau | sūnṛtavācaḥ |
Accusative | sūnṛtavācam | sūnṛtavācau | sūnṛtavācaḥ |
Instrumental | sūnṛtavācā | sūnṛtavāgbhyām | sūnṛtavāgbhiḥ |
Dative | sūnṛtavāce | sūnṛtavāgbhyām | sūnṛtavāgbhyaḥ |
Ablative | sūnṛtavācaḥ | sūnṛtavāgbhyām | sūnṛtavāgbhyaḥ |
Genitive | sūnṛtavācaḥ | sūnṛtavācoḥ | sūnṛtavācām |
Locative | sūnṛtavāci | sūnṛtavācoḥ | sūnṛtavākṣu |