Declension table of ?sutāraka

Deva

MasculineSingularDualPlural
Nominativesutārakaḥ sutārakau sutārakāḥ
Vocativesutāraka sutārakau sutārakāḥ
Accusativesutārakam sutārakau sutārakān
Instrumentalsutārakeṇa sutārakābhyām sutārakaiḥ sutārakebhiḥ
Dativesutārakāya sutārakābhyām sutārakebhyaḥ
Ablativesutārakāt sutārakābhyām sutārakebhyaḥ
Genitivesutārakasya sutārakayoḥ sutārakāṇām
Locativesutārake sutārakayoḥ sutārakeṣu

Compound sutāraka -

Adverb -sutārakam -sutārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria