Declension table of ?surūpakṛtnu

Deva

MasculineSingularDualPlural
Nominativesurūpakṛtnuḥ surūpakṛtnū surūpakṛtnavaḥ
Vocativesurūpakṛtno surūpakṛtnū surūpakṛtnavaḥ
Accusativesurūpakṛtnum surūpakṛtnū surūpakṛtnūn
Instrumentalsurūpakṛtnunā surūpakṛtnubhyām surūpakṛtnubhiḥ
Dativesurūpakṛtnave surūpakṛtnubhyām surūpakṛtnubhyaḥ
Ablativesurūpakṛtnoḥ surūpakṛtnubhyām surūpakṛtnubhyaḥ
Genitivesurūpakṛtnoḥ surūpakṛtnvoḥ surūpakṛtnūnām
Locativesurūpakṛtnau surūpakṛtnvoḥ surūpakṛtnuṣu

Compound surūpakṛtnu -

Adverb -surūpakṛtnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria