Declension table of ?surūpakṛtnuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | surūpakṛtnuḥ | surūpakṛtnū | surūpakṛtnavaḥ |
Vocative | surūpakṛtno | surūpakṛtnū | surūpakṛtnavaḥ |
Accusative | surūpakṛtnum | surūpakṛtnū | surūpakṛtnūn |
Instrumental | surūpakṛtnunā | surūpakṛtnubhyām | surūpakṛtnubhiḥ |
Dative | surūpakṛtnave | surūpakṛtnubhyām | surūpakṛtnubhyaḥ |
Ablative | surūpakṛtnoḥ | surūpakṛtnubhyām | surūpakṛtnubhyaḥ |
Genitive | surūpakṛtnoḥ | surūpakṛtnvoḥ | surūpakṛtnūnām |
Locative | surūpakṛtnau | surūpakṛtnvoḥ | surūpakṛtnuṣu |