Declension table of ?suratajanita

Deva

MasculineSingularDualPlural
Nominativesuratajanitaḥ suratajanitau suratajanitāḥ
Vocativesuratajanita suratajanitau suratajanitāḥ
Accusativesuratajanitam suratajanitau suratajanitān
Instrumentalsuratajanitena suratajanitābhyām suratajanitaiḥ suratajanitebhiḥ
Dativesuratajanitāya suratajanitābhyām suratajanitebhyaḥ
Ablativesuratajanitāt suratajanitābhyām suratajanitebhyaḥ
Genitivesuratajanitasya suratajanitayoḥ suratajanitānām
Locativesuratajanite suratajanitayoḥ suratajaniteṣu

Compound suratajanita -

Adverb -suratajanitam -suratajanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria