Declension table of surāpāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | surāpāṇaḥ | surāpāṇau | surāpāṇāḥ |
Vocative | surāpāṇa | surāpāṇau | surāpāṇāḥ |
Accusative | surāpāṇam | surāpāṇau | surāpāṇān |
Instrumental | surāpāṇena | surāpāṇābhyām | surāpāṇaiḥ surāpāṇebhiḥ |
Dative | surāpāṇāya | surāpāṇābhyām | surāpāṇebhyaḥ |
Ablative | surāpāṇāt | surāpāṇābhyām | surāpāṇebhyaḥ |
Genitive | surāpāṇasya | surāpāṇayoḥ | surāpāṇānām |
Locative | surāpāṇe | surāpāṇayoḥ | surāpāṇeṣu |