Declension table of ?supuṣya

Deva

MasculineSingularDualPlural
Nominativesupuṣyaḥ supuṣyau supuṣyāḥ
Vocativesupuṣya supuṣyau supuṣyāḥ
Accusativesupuṣyam supuṣyau supuṣyān
Instrumentalsupuṣyeṇa supuṣyābhyām supuṣyaiḥ supuṣyebhiḥ
Dativesupuṣyāya supuṣyābhyām supuṣyebhyaḥ
Ablativesupuṣyāt supuṣyābhyām supuṣyebhyaḥ
Genitivesupuṣyasya supuṣyayoḥ supuṣyāṇām
Locativesupuṣye supuṣyayoḥ supuṣyeṣu

Compound supuṣya -

Adverb -supuṣyam -supuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria