Declension table of ?supuṣkara

Deva

MasculineSingularDualPlural
Nominativesupuṣkaraḥ supuṣkarau supuṣkarāḥ
Vocativesupuṣkara supuṣkarau supuṣkarāḥ
Accusativesupuṣkaram supuṣkarau supuṣkarān
Instrumentalsupuṣkareṇa supuṣkarābhyām supuṣkaraiḥ supuṣkarebhiḥ
Dativesupuṣkarāya supuṣkarābhyām supuṣkarebhyaḥ
Ablativesupuṣkarāt supuṣkarābhyām supuṣkarebhyaḥ
Genitivesupuṣkarasya supuṣkarayoḥ supuṣkarāṇām
Locativesupuṣkare supuṣkarayoḥ supuṣkareṣu

Compound supuṣkara -

Adverb -supuṣkaram -supuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria