Declension table of ?supraśasta

Deva

MasculineSingularDualPlural
Nominativesupraśastaḥ supraśastau supraśastāḥ
Vocativesupraśasta supraśastau supraśastāḥ
Accusativesupraśastam supraśastau supraśastān
Instrumentalsupraśastena supraśastābhyām supraśastaiḥ supraśastebhiḥ
Dativesupraśastāya supraśastābhyām supraśastebhyaḥ
Ablativesupraśastāt supraśastābhyām supraśastebhyaḥ
Genitivesupraśastasya supraśastayoḥ supraśastānām
Locativesupraśaste supraśastayoḥ supraśasteṣu

Compound supraśasta -

Adverb -supraśastam -supraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria