Declension table of ?suprasava

Deva

MasculineSingularDualPlural
Nominativesuprasavaḥ suprasavau suprasavāḥ
Vocativesuprasava suprasavau suprasavāḥ
Accusativesuprasavam suprasavau suprasavān
Instrumentalsuprasavena suprasavābhyām suprasavaiḥ suprasavebhiḥ
Dativesuprasavāya suprasavābhyām suprasavebhyaḥ
Ablativesuprasavāt suprasavābhyām suprasavebhyaḥ
Genitivesuprasavasya suprasavayoḥ suprasavānām
Locativesuprasave suprasavayoḥ suprasaveṣu

Compound suprasava -

Adverb -suprasavam -suprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria