Declension table of ?supīḍita

Deva

MasculineSingularDualPlural
Nominativesupīḍitaḥ supīḍitau supīḍitāḥ
Vocativesupīḍita supīḍitau supīḍitāḥ
Accusativesupīḍitam supīḍitau supīḍitān
Instrumentalsupīḍitena supīḍitābhyām supīḍitaiḥ supīḍitebhiḥ
Dativesupīḍitāya supīḍitābhyām supīḍitebhyaḥ
Ablativesupīḍitāt supīḍitābhyām supīḍitebhyaḥ
Genitivesupīḍitasya supīḍitayoḥ supīḍitānām
Locativesupīḍite supīḍitayoḥ supīḍiteṣu

Compound supīḍita -

Adverb -supīḍitam -supīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria