Declension table of ?supārakṣatra

Deva

MasculineSingularDualPlural
Nominativesupārakṣatraḥ supārakṣatrau supārakṣatrāḥ
Vocativesupārakṣatra supārakṣatrau supārakṣatrāḥ
Accusativesupārakṣatram supārakṣatrau supārakṣatrān
Instrumentalsupārakṣatreṇa supārakṣatrābhyām supārakṣatraiḥ supārakṣatrebhiḥ
Dativesupārakṣatrāya supārakṣatrābhyām supārakṣatrebhyaḥ
Ablativesupārakṣatrāt supārakṣatrābhyām supārakṣatrebhyaḥ
Genitivesupārakṣatrasya supārakṣatrayoḥ supārakṣatrāṇām
Locativesupārakṣatre supārakṣatrayoḥ supārakṣatreṣu

Compound supārakṣatra -

Adverb -supārakṣatram -supārakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria