Declension table of ?suniṣṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suniṣṭhitaḥ | suniṣṭhitau | suniṣṭhitāḥ |
Vocative | suniṣṭhita | suniṣṭhitau | suniṣṭhitāḥ |
Accusative | suniṣṭhitam | suniṣṭhitau | suniṣṭhitān |
Instrumental | suniṣṭhitena | suniṣṭhitābhyām | suniṣṭhitaiḥ suniṣṭhitebhiḥ |
Dative | suniṣṭhitāya | suniṣṭhitābhyām | suniṣṭhitebhyaḥ |
Ablative | suniṣṭhitāt | suniṣṭhitābhyām | suniṣṭhitebhyaḥ |
Genitive | suniṣṭhitasya | suniṣṭhitayoḥ | suniṣṭhitānām |
Locative | suniṣṭhite | suniṣṭhitayoḥ | suniṣṭhiteṣu |