Declension table of ?sundarīkavaca

Deva

MasculineSingularDualPlural
Nominativesundarīkavacaḥ sundarīkavacau sundarīkavacāḥ
Vocativesundarīkavaca sundarīkavacau sundarīkavacāḥ
Accusativesundarīkavacam sundarīkavacau sundarīkavacān
Instrumentalsundarīkavacena sundarīkavacābhyām sundarīkavacaiḥ sundarīkavacebhiḥ
Dativesundarīkavacāya sundarīkavacābhyām sundarīkavacebhyaḥ
Ablativesundarīkavacāt sundarīkavacābhyām sundarīkavacebhyaḥ
Genitivesundarīkavacasya sundarīkavacayoḥ sundarīkavacānām
Locativesundarīkavace sundarīkavacayoḥ sundarīkavaceṣu

Compound sundarīkavaca -

Adverb -sundarīkavacam -sundarīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria