Declension table of ?sunāsika

Deva

MasculineSingularDualPlural
Nominativesunāsikaḥ sunāsikau sunāsikāḥ
Vocativesunāsika sunāsikau sunāsikāḥ
Accusativesunāsikam sunāsikau sunāsikān
Instrumentalsunāsikena sunāsikābhyām sunāsikaiḥ sunāsikebhiḥ
Dativesunāsikāya sunāsikābhyām sunāsikebhyaḥ
Ablativesunāsikāt sunāsikābhyām sunāsikebhyaḥ
Genitivesunāsikasya sunāsikayoḥ sunāsikānām
Locativesunāsike sunāsikayoḥ sunāsikeṣu

Compound sunāsika -

Adverb -sunāsikam -sunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria