Declension table of ?sumuṣita

Deva

MasculineSingularDualPlural
Nominativesumuṣitaḥ sumuṣitau sumuṣitāḥ
Vocativesumuṣita sumuṣitau sumuṣitāḥ
Accusativesumuṣitam sumuṣitau sumuṣitān
Instrumentalsumuṣitena sumuṣitābhyām sumuṣitaiḥ sumuṣitebhiḥ
Dativesumuṣitāya sumuṣitābhyām sumuṣitebhyaḥ
Ablativesumuṣitāt sumuṣitābhyām sumuṣitebhyaḥ
Genitivesumuṣitasya sumuṣitayoḥ sumuṣitānām
Locativesumuṣite sumuṣitayoḥ sumuṣiteṣu

Compound sumuṣita -

Adverb -sumuṣitam -sumuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria