Declension table of ?sumahākakṣa

Deva

MasculineSingularDualPlural
Nominativesumahākakṣaḥ sumahākakṣau sumahākakṣāḥ
Vocativesumahākakṣa sumahākakṣau sumahākakṣāḥ
Accusativesumahākakṣam sumahākakṣau sumahākakṣān
Instrumentalsumahākakṣeṇa sumahākakṣābhyām sumahākakṣaiḥ sumahākakṣebhiḥ
Dativesumahākakṣāya sumahākakṣābhyām sumahākakṣebhyaḥ
Ablativesumahākakṣāt sumahākakṣābhyām sumahākakṣebhyaḥ
Genitivesumahākakṣasya sumahākakṣayoḥ sumahākakṣāṇām
Locativesumahākakṣe sumahākakṣayoḥ sumahākakṣeṣu

Compound sumahākakṣa -

Adverb -sumahākakṣam -sumahākakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria