Declension table of ?sukhāvagāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhāvagāhaḥ | sukhāvagāhau | sukhāvagāhāḥ |
Vocative | sukhāvagāha | sukhāvagāhau | sukhāvagāhāḥ |
Accusative | sukhāvagāham | sukhāvagāhau | sukhāvagāhān |
Instrumental | sukhāvagāhena | sukhāvagāhābhyām | sukhāvagāhaiḥ sukhāvagāhebhiḥ |
Dative | sukhāvagāhāya | sukhāvagāhābhyām | sukhāvagāhebhyaḥ |
Ablative | sukhāvagāhāt | sukhāvagāhābhyām | sukhāvagāhebhyaḥ |
Genitive | sukhāvagāhasya | sukhāvagāhayoḥ | sukhāvagāhānām |
Locative | sukhāvagāhe | sukhāvagāhayoḥ | sukhāvagāheṣu |