Declension table of ?sukhārohaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhārohaṇaḥ | sukhārohaṇau | sukhārohaṇāḥ |
Vocative | sukhārohaṇa | sukhārohaṇau | sukhārohaṇāḥ |
Accusative | sukhārohaṇam | sukhārohaṇau | sukhārohaṇān |
Instrumental | sukhārohaṇena | sukhārohaṇābhyām | sukhārohaṇaiḥ sukhārohaṇebhiḥ |
Dative | sukhārohaṇāya | sukhārohaṇābhyām | sukhārohaṇebhyaḥ |
Ablative | sukhārohaṇāt | sukhārohaṇābhyām | sukhārohaṇebhyaḥ |
Genitive | sukhārohaṇasya | sukhārohaṇayoḥ | sukhārohaṇānām |
Locative | sukhārohaṇe | sukhārohaṇayoḥ | sukhārohaṇeṣu |