Declension table of ?sukhāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhāntaḥ | sukhāntau | sukhāntāḥ |
Vocative | sukhānta | sukhāntau | sukhāntāḥ |
Accusative | sukhāntam | sukhāntau | sukhāntān |
Instrumental | sukhāntena | sukhāntābhyām | sukhāntaiḥ sukhāntebhiḥ |
Dative | sukhāntāya | sukhāntābhyām | sukhāntebhyaḥ |
Ablative | sukhāntāt | sukhāntābhyām | sukhāntebhyaḥ |
Genitive | sukhāntasya | sukhāntayoḥ | sukhāntānām |
Locative | sukhānte | sukhāntayoḥ | sukhānteṣu |