Declension table of ?sujīvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujīvitaḥ | sujīvitau | sujīvitāḥ |
Vocative | sujīvita | sujīvitau | sujīvitāḥ |
Accusative | sujīvitam | sujīvitau | sujīvitān |
Instrumental | sujīvitena | sujīvitābhyām | sujīvitaiḥ sujīvitebhiḥ |
Dative | sujīvitāya | sujīvitābhyām | sujīvitebhyaḥ |
Ablative | sujīvitāt | sujīvitābhyām | sujīvitebhyaḥ |
Genitive | sujīvitasya | sujīvitayoḥ | sujīvitānām |
Locative | sujīvite | sujīvitayoḥ | sujīviteṣu |