Declension table of ?sujīvita

Deva

MasculineSingularDualPlural
Nominativesujīvitaḥ sujīvitau sujīvitāḥ
Vocativesujīvita sujīvitau sujīvitāḥ
Accusativesujīvitam sujīvitau sujīvitān
Instrumentalsujīvitena sujīvitābhyām sujīvitaiḥ sujīvitebhiḥ
Dativesujīvitāya sujīvitābhyām sujīvitebhyaḥ
Ablativesujīvitāt sujīvitābhyām sujīvitebhyaḥ
Genitivesujīvitasya sujīvitayoḥ sujīvitānām
Locativesujīvite sujīvitayoḥ sujīviteṣu

Compound sujīvita -

Adverb -sujīvitam -sujīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria