Declension table of ?sujīrṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujīrṇaḥ | sujīrṇau | sujīrṇāḥ |
Vocative | sujīrṇa | sujīrṇau | sujīrṇāḥ |
Accusative | sujīrṇam | sujīrṇau | sujīrṇān |
Instrumental | sujīrṇena | sujīrṇābhyām | sujīrṇaiḥ sujīrṇebhiḥ |
Dative | sujīrṇāya | sujīrṇābhyām | sujīrṇebhyaḥ |
Ablative | sujīrṇāt | sujīrṇābhyām | sujīrṇebhyaḥ |
Genitive | sujīrṇasya | sujīrṇayoḥ | sujīrṇānām |
Locative | sujīrṇe | sujīrṇayoḥ | sujīrṇeṣu |