Declension table of ?sujātīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujātīyaḥ | sujātīyau | sujātīyāḥ |
Vocative | sujātīya | sujātīyau | sujātīyāḥ |
Accusative | sujātīyam | sujātīyau | sujātīyān |
Instrumental | sujātīyena | sujātīyābhyām | sujātīyaiḥ sujātīyebhiḥ |
Dative | sujātīyāya | sujātīyābhyām | sujātīyebhyaḥ |
Ablative | sujātīyāt | sujātīyābhyām | sujātīyebhyaḥ |
Genitive | sujātīyasya | sujātīyayoḥ | sujātīyānām |
Locative | sujātīye | sujātīyayoḥ | sujātīyeṣu |