Declension table of ?sujātāṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sujātāṅgaḥ | sujātāṅgau | sujātāṅgāḥ |
Vocative | sujātāṅga | sujātāṅgau | sujātāṅgāḥ |
Accusative | sujātāṅgam | sujātāṅgau | sujātāṅgān |
Instrumental | sujātāṅgena | sujātāṅgābhyām | sujātāṅgaiḥ sujātāṅgebhiḥ |
Dative | sujātāṅgāya | sujātāṅgābhyām | sujātāṅgebhyaḥ |
Ablative | sujātāṅgāt | sujātāṅgābhyām | sujātāṅgebhyaḥ |
Genitive | sujātāṅgasya | sujātāṅgayoḥ | sujātāṅgānām |
Locative | sujātāṅge | sujātāṅgayoḥ | sujātāṅgeṣu |