Declension table of ?sudvijānanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudvijānanaḥ | sudvijānanau | sudvijānanāḥ |
Vocative | sudvijānana | sudvijānanau | sudvijānanāḥ |
Accusative | sudvijānanam | sudvijānanau | sudvijānanān |
Instrumental | sudvijānanena | sudvijānanābhyām | sudvijānanaiḥ sudvijānanebhiḥ |
Dative | sudvijānanāya | sudvijānanābhyām | sudvijānanebhyaḥ |
Ablative | sudvijānanāt | sudvijānanābhyām | sudvijānanebhyaḥ |
Genitive | sudvijānanasya | sudvijānanayoḥ | sudvijānanānām |
Locative | sudvijānane | sudvijānanayoḥ | sudvijānaneṣu |