Declension table of ?suduścara

Deva

MasculineSingularDualPlural
Nominativesuduścaraḥ suduścarau suduścarāḥ
Vocativesuduścara suduścarau suduścarāḥ
Accusativesuduścaram suduścarau suduścarān
Instrumentalsuduścareṇa suduścarābhyām suduścaraiḥ suduścarebhiḥ
Dativesuduścarāya suduścarābhyām suduścarebhyaḥ
Ablativesuduścarāt suduścarābhyām suduścarebhyaḥ
Genitivesuduścarasya suduścarayoḥ suduścarāṇām
Locativesuduścare suduścarayoḥ suduścareṣu

Compound suduścara -

Adverb -suduścaram -suduścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria