Declension table of ?sudhodgāramaya

Deva

MasculineSingularDualPlural
Nominativesudhodgāramayaḥ sudhodgāramayau sudhodgāramayāḥ
Vocativesudhodgāramaya sudhodgāramayau sudhodgāramayāḥ
Accusativesudhodgāramayam sudhodgāramayau sudhodgāramayān
Instrumentalsudhodgāramayeṇa sudhodgāramayābhyām sudhodgāramayaiḥ sudhodgāramayebhiḥ
Dativesudhodgāramayāya sudhodgāramayābhyām sudhodgāramayebhyaḥ
Ablativesudhodgāramayāt sudhodgāramayābhyām sudhodgāramayebhyaḥ
Genitivesudhodgāramayasya sudhodgāramayayoḥ sudhodgāramayāṇām
Locativesudhodgāramaye sudhodgāramayayoḥ sudhodgāramayeṣu

Compound sudhodgāramaya -

Adverb -sudhodgāramayam -sudhodgāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria