Declension table of ?sudharmiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudharmiṣṭhaḥ | sudharmiṣṭhau | sudharmiṣṭhāḥ |
Vocative | sudharmiṣṭha | sudharmiṣṭhau | sudharmiṣṭhāḥ |
Accusative | sudharmiṣṭham | sudharmiṣṭhau | sudharmiṣṭhān |
Instrumental | sudharmiṣṭhena | sudharmiṣṭhābhyām | sudharmiṣṭhaiḥ sudharmiṣṭhebhiḥ |
Dative | sudharmiṣṭhāya | sudharmiṣṭhābhyām | sudharmiṣṭhebhyaḥ |
Ablative | sudharmiṣṭhāt | sudharmiṣṭhābhyām | sudharmiṣṭhebhyaḥ |
Genitive | sudharmiṣṭhasya | sudharmiṣṭhayoḥ | sudharmiṣṭhānām |
Locative | sudharmiṣṭhe | sudharmiṣṭhayoḥ | sudharmiṣṭheṣu |