Declension table of ?sudhāvadātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhāvadātaḥ | sudhāvadātau | sudhāvadātāḥ |
Vocative | sudhāvadāta | sudhāvadātau | sudhāvadātāḥ |
Accusative | sudhāvadātam | sudhāvadātau | sudhāvadātān |
Instrumental | sudhāvadātena | sudhāvadātābhyām | sudhāvadātaiḥ sudhāvadātebhiḥ |
Dative | sudhāvadātāya | sudhāvadātābhyām | sudhāvadātebhyaḥ |
Ablative | sudhāvadātāt | sudhāvadātābhyām | sudhāvadātebhyaḥ |
Genitive | sudhāvadātasya | sudhāvadātayoḥ | sudhāvadātānām |
Locative | sudhāvadāte | sudhāvadātayoḥ | sudhāvadāteṣu |