Declension table of ?sudhātudakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesudhātudakṣiṇaḥ sudhātudakṣiṇau sudhātudakṣiṇāḥ
Vocativesudhātudakṣiṇa sudhātudakṣiṇau sudhātudakṣiṇāḥ
Accusativesudhātudakṣiṇam sudhātudakṣiṇau sudhātudakṣiṇān
Instrumentalsudhātudakṣiṇena sudhātudakṣiṇābhyām sudhātudakṣiṇaiḥ sudhātudakṣiṇebhiḥ
Dativesudhātudakṣiṇāya sudhātudakṣiṇābhyām sudhātudakṣiṇebhyaḥ
Ablativesudhātudakṣiṇāt sudhātudakṣiṇābhyām sudhātudakṣiṇebhyaḥ
Genitivesudhātudakṣiṇasya sudhātudakṣiṇayoḥ sudhātudakṣiṇānām
Locativesudhātudakṣiṇe sudhātudakṣiṇayoḥ sudhātudakṣiṇeṣu

Compound sudhātudakṣiṇa -

Adverb -sudhātudakṣiṇam -sudhātudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria