Declension table of ?sudhābhojin

Deva

MasculineSingularDualPlural
Nominativesudhābhojī sudhābhojinau sudhābhojinaḥ
Vocativesudhābhojin sudhābhojinau sudhābhojinaḥ
Accusativesudhābhojinam sudhābhojinau sudhābhojinaḥ
Instrumentalsudhābhojinā sudhābhojibhyām sudhābhojibhiḥ
Dativesudhābhojine sudhābhojibhyām sudhābhojibhyaḥ
Ablativesudhābhojinaḥ sudhābhojibhyām sudhābhojibhyaḥ
Genitivesudhābhojinaḥ sudhābhojinoḥ sudhābhojinām
Locativesudhābhojini sudhābhojinoḥ sudhābhojiṣu

Compound sudhābhoji -

Adverb -sudhābhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria