Declension table of ?sudhābhojinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhābhojī | sudhābhojinau | sudhābhojinaḥ |
Vocative | sudhābhojin | sudhābhojinau | sudhābhojinaḥ |
Accusative | sudhābhojinam | sudhābhojinau | sudhābhojinaḥ |
Instrumental | sudhābhojinā | sudhābhojibhyām | sudhābhojibhiḥ |
Dative | sudhābhojine | sudhābhojibhyām | sudhābhojibhyaḥ |
Ablative | sudhābhojinaḥ | sudhābhojibhyām | sudhābhojibhyaḥ |
Genitive | sudhābhojinaḥ | sudhābhojinoḥ | sudhābhojinām |
Locative | sudhābhojini | sudhābhojinoḥ | sudhābhojiṣu |