Declension table of ?sudhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhṛtaḥ | sudhṛtau | sudhṛtāḥ |
Vocative | sudhṛta | sudhṛtau | sudhṛtāḥ |
Accusative | sudhṛtam | sudhṛtau | sudhṛtān |
Instrumental | sudhṛtena | sudhṛtābhyām | sudhṛtaiḥ sudhṛtebhiḥ |
Dative | sudhṛtāya | sudhṛtābhyām | sudhṛtebhyaḥ |
Ablative | sudhṛtāt | sudhṛtābhyām | sudhṛtebhyaḥ |
Genitive | sudhṛtasya | sudhṛtayoḥ | sudhṛtānām |
Locative | sudhṛte | sudhṛtayoḥ | sudhṛteṣu |