Declension table of ?sudhṛṣṭamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhṛṣṭamaḥ | sudhṛṣṭamau | sudhṛṣṭamāḥ |
Vocative | sudhṛṣṭama | sudhṛṣṭamau | sudhṛṣṭamāḥ |
Accusative | sudhṛṣṭamam | sudhṛṣṭamau | sudhṛṣṭamān |
Instrumental | sudhṛṣṭamena | sudhṛṣṭamābhyām | sudhṛṣṭamaiḥ sudhṛṣṭamebhiḥ |
Dative | sudhṛṣṭamāya | sudhṛṣṭamābhyām | sudhṛṣṭamebhyaḥ |
Ablative | sudhṛṣṭamāt | sudhṛṣṭamābhyām | sudhṛṣṭamebhyaḥ |
Genitive | sudhṛṣṭamasya | sudhṛṣṭamayoḥ | sudhṛṣṭamānām |
Locative | sudhṛṣṭame | sudhṛṣṭamayoḥ | sudhṛṣṭameṣu |