Declension table of ?sudhṛṣṭama

Deva

MasculineSingularDualPlural
Nominativesudhṛṣṭamaḥ sudhṛṣṭamau sudhṛṣṭamāḥ
Vocativesudhṛṣṭama sudhṛṣṭamau sudhṛṣṭamāḥ
Accusativesudhṛṣṭamam sudhṛṣṭamau sudhṛṣṭamān
Instrumentalsudhṛṣṭamena sudhṛṣṭamābhyām sudhṛṣṭamaiḥ sudhṛṣṭamebhiḥ
Dativesudhṛṣṭamāya sudhṛṣṭamābhyām sudhṛṣṭamebhyaḥ
Ablativesudhṛṣṭamāt sudhṛṣṭamābhyām sudhṛṣṭamebhyaḥ
Genitivesudhṛṣṭamasya sudhṛṣṭamayoḥ sudhṛṣṭamānām
Locativesudhṛṣṭame sudhṛṣṭamayoḥ sudhṛṣṭameṣu

Compound sudhṛṣṭama -

Adverb -sudhṛṣṭamam -sudhṛṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria