Declension table of ?sudarśanasukarṇakacarita

Deva

MasculineSingularDualPlural
Nominativesudarśanasukarṇakacaritaḥ sudarśanasukarṇakacaritau sudarśanasukarṇakacaritāḥ
Vocativesudarśanasukarṇakacarita sudarśanasukarṇakacaritau sudarśanasukarṇakacaritāḥ
Accusativesudarśanasukarṇakacaritam sudarśanasukarṇakacaritau sudarśanasukarṇakacaritān
Instrumentalsudarśanasukarṇakacaritena sudarśanasukarṇakacaritābhyām sudarśanasukarṇakacaritaiḥ sudarśanasukarṇakacaritebhiḥ
Dativesudarśanasukarṇakacaritāya sudarśanasukarṇakacaritābhyām sudarśanasukarṇakacaritebhyaḥ
Ablativesudarśanasukarṇakacaritāt sudarśanasukarṇakacaritābhyām sudarśanasukarṇakacaritebhyaḥ
Genitivesudarśanasukarṇakacaritasya sudarśanasukarṇakacaritayoḥ sudarśanasukarṇakacaritānām
Locativesudarśanasukarṇakacarite sudarśanasukarṇakacaritayoḥ sudarśanasukarṇakacariteṣu

Compound sudarśanasukarṇakacarita -

Adverb -sudarśanasukarṇakacaritam -sudarśanasukarṇakacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria