Declension table of ?sudarśanārādhanakramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudarśanārādhanakramaḥ | sudarśanārādhanakramau | sudarśanārādhanakramāḥ |
Vocative | sudarśanārādhanakrama | sudarśanārādhanakramau | sudarśanārādhanakramāḥ |
Accusative | sudarśanārādhanakramam | sudarśanārādhanakramau | sudarśanārādhanakramān |
Instrumental | sudarśanārādhanakrameṇa | sudarśanārādhanakramābhyām | sudarśanārādhanakramaiḥ sudarśanārādhanakramebhiḥ |
Dative | sudarśanārādhanakramāya | sudarśanārādhanakramābhyām | sudarśanārādhanakramebhyaḥ |
Ablative | sudarśanārādhanakramāt | sudarśanārādhanakramābhyām | sudarśanārādhanakramebhyaḥ |
Genitive | sudarśanārādhanakramasya | sudarśanārādhanakramayoḥ | sudarśanārādhanakramāṇām |
Locative | sudarśanārādhanakrame | sudarśanārādhanakramayoḥ | sudarśanārādhanakrameṣu |