Declension table of ?sudarśanārādhanakrama

Deva

MasculineSingularDualPlural
Nominativesudarśanārādhanakramaḥ sudarśanārādhanakramau sudarśanārādhanakramāḥ
Vocativesudarśanārādhanakrama sudarśanārādhanakramau sudarśanārādhanakramāḥ
Accusativesudarśanārādhanakramam sudarśanārādhanakramau sudarśanārādhanakramān
Instrumentalsudarśanārādhanakrameṇa sudarśanārādhanakramābhyām sudarśanārādhanakramaiḥ sudarśanārādhanakramebhiḥ
Dativesudarśanārādhanakramāya sudarśanārādhanakramābhyām sudarśanārādhanakramebhyaḥ
Ablativesudarśanārādhanakramāt sudarśanārādhanakramābhyām sudarśanārādhanakramebhyaḥ
Genitivesudarśanārādhanakramasya sudarśanārādhanakramayoḥ sudarśanārādhanakramāṇām
Locativesudarśanārādhanakrame sudarśanārādhanakramayoḥ sudarśanārādhanakrameṣu

Compound sudarśanārādhanakrama -

Adverb -sudarśanārādhanakramam -sudarśanārādhanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria