Declension table of ?sudarśanāṣṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudarśanāṣṭakaḥ | sudarśanāṣṭakau | sudarśanāṣṭakāḥ |
Vocative | sudarśanāṣṭaka | sudarśanāṣṭakau | sudarśanāṣṭakāḥ |
Accusative | sudarśanāṣṭakam | sudarśanāṣṭakau | sudarśanāṣṭakān |
Instrumental | sudarśanāṣṭakena | sudarśanāṣṭakābhyām | sudarśanāṣṭakaiḥ sudarśanāṣṭakebhiḥ |
Dative | sudarśanāṣṭakāya | sudarśanāṣṭakābhyām | sudarśanāṣṭakebhyaḥ |
Ablative | sudarśanāṣṭakāt | sudarśanāṣṭakābhyām | sudarśanāṣṭakebhyaḥ |
Genitive | sudarśanāṣṭakasya | sudarśanāṣṭakayoḥ | sudarśanāṣṭakānām |
Locative | sudarśanāṣṭake | sudarśanāṣṭakayoḥ | sudarśanāṣṭakeṣu |